C 31-2(2) Karmakāṇḍanibandha (2)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 31/2
Title: Karmakāṇḍanibandha
Dimensions: 25.8 x 9.7 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1777
Acc No.: Kesar 299
Remarks:
Reel No. C 31-2 Inventory No.: 30412, 30425
Reel No.: C 31/2
Title Karmakāṇḍanibandha
Author Kulanidhi Śarmā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.3 x 10.0 cm
Folios 57
Lines per Folio 8–9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ka. ni. dvi. and in the lower right-hand margin under the word rāmaḥ. The folio numbers are different on the left-hand margin and right-hand margin. The folio numbers on the left-hand margin ends in 129 and the filio numbers on the right-hand margin ends in 57.
Illustrations
Scribe Devīdatta Panta
Date of Copying ŚS 1777
Place of Deposit Kaisher Library
Accession No. 299
Manuscript Features
In many folios there are additions on the margins.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha karmakāṇḍanibaṃdhane jātakarmādivivāhāṃto dvitīyaparicheda (!) ucyate || tatra tāvat saukaryāt sūtrakramam ullaṃghya gṛhyasūtrārthānusāreṇa jātakarma likhyate ||
tatrādau jātakarmaprasaṃgāt sakalakarmasādhāraṇyenādhikāriṇa ucyante |
atha viṣṇupurāṇe |
jātasya jātakarmādi kriyākāṃḍam aśeṣataḥ |
pitā putrasya kurvīta śrāddhaṃ cābhyudayātmakam iti ||
pitur abhāve yājñavalkyaḥ ||
asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtair ityādi | vivāhaviṣaye tu viśeṣa uktaḥ smṛtyaṃtare | (fol. 1v1–4, exp. 4t)
End
asau iti sthāne amuki iti vā | etyevaṃ nāmasthāpanasahitam abhiṣekaṃ kṛtvā varo vadhūṃ hutaśeṣaṃ (!) sthālīpākaṃ sakṛtprāśa(riti) | oṃ prāṇais te prāṇān saṃdadyām asthibhir asthīni mām̐sair mam̐sāni tvacā tvacam iti maṃtreṇa bhartrā (!) paṭhitena sā prāśnāti (!) | dakṣiṇāṃ datvā abhiṣekamaṃtrapāṭhādikaṃ kṛtvā tataḥ samvid dvādaśagṛhītaṃ yajamānān vāraddha (!) ācāryaḥ pūrṇāhutiṃ juhuyāt (!) tatakhyā (!) yuṣāṇi (!) dhṛtvā vastrāṃ ca lagnaṃ viṃ (!) mocayet || || (fol. 57r1–4, exp. 62b)
«Sub-colophons:»
iti bhaviṣyottarottarokta ṣaṣṭhīpūjāvidhiḥ || || (fol. 10v6, exp. 15t)
iti karmakāṃḍanibaṃdhane vratabaṃdhavidhiḥ saṃpūrṇaḥ || || (fol. 39r6, exp. 44b)
iti madhuparkavidhiḥ || || (fol. 44v3, exp. 50t)
iti jīvamātṛpūjāvidhiḥ || (fol. 55v6, exp. 61t)
Colophon
iti caturthi karma || || iti śrīrūpanārāyaṇetyādi°° vividhavirudāvalīvirājamānonnataśrīman mahārājādhirājaśrīmukuṃdasenavarmaṇā kāritena śrīkulanidhiśarmaṇā viracite karmakāṇḍanibaṃdhane jātakarmaṣaṣṭīmahotsavanāmakaraṇaniṣkramaṇakarṇavedhānnaprāśanacūḍākaraṇopanayanavedāraṃbhasamāvartanavivāhacaturthīkarmaṇāṃ (!) dvitīya parichedaḥ samāptaḥ || || svasti śrī śāke 1777 sāla miti āṣāḍhādhika śudi saptamyāṃ guruvāsare idaṃ devīdattapaṃtena likhitaṃ śubhaṃ bhūyāt || ❖ || ❖ || ❖ || ❖ || || (fol. 57r4–8, exp. 62b)
Microfilm Details
Reel No. C 31/2
Date of Filming 31-12-1975
Exposures 64
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 20-06-2007
Bibliography